Pages

Thursday, August 4

Shree Sachchidananda Stawan

Divine Shree Sachchidananda Stawan:  


Pujya Gurudev


श्री सच्चिदानन्द स्तवन

सिद्धाश्रमोयं परमं विदुषं, ज्ञानं च दिव्यं महतं महितं । 
आत्मेव नित्यं परमं पवित्रं, दिव्यात्म रुपं प्रणवं नमामी।।

आविर्हताम परमं वदेवं, ॠग्वेद रुपं च ज्ञेयं स्वरुपं । 
यज्ञोत्वतां पूर्ण मदैव नित्यं, विज्ञान रुपं सत चित स्वरुपं ।।

ज्ञानर्वदा च वदितं ब्रह्माण्ड रुपं, नित्यं वदैव वहितं सहितं सदेवं ।
शब्दोवतां व्यर्थ मदैव नित्यं, किं पुर्व परं वहितं महितं च नित्यं ।।

शिष्योर्वतां वै परीपूर्ण रुपं, विव्हल स्वरुपं आत्मन नित्यं ।
आज्ञोवताम वै परमं पवित्र, पूर्णत्व रुपं गुरुवं नमामी।। 

स्मरणं वदेवं वदितं वदेवं, गुरुदेव नित्यं महिनां स्वरुपम । 
आत्मोच्छवास वहितं सहितं सदेवं, शब्दोवतां वै गुरुवे परेशं ।।

न तातो न माता, न बन्धु र्न भ्राता, न रुपं न ज्ञानं न चिन्त्यं न नित्यं ।
न योगं न मन्त्रं न तन्त्रं न नित्यं, सत चित स्वरुपं मन्त्रं च तन्त्रं ।।  

No comments:

Post a Comment