Pages

Thursday, August 4

Siddhashram Stawan/ Stotra

The Divine Siddhashram Stotra/Stawan:

Shadgurudev & Mataji
सिद्धाश्रम स्तवन

 सिद्धाश्रमोयं परीपूर्ण रुपं, सिद्धाश्रमोयं दिव्यं वेरण्यम । 
 न देवं न योगं न पुर्व वेरण्यं, सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 दिव्याश्रमोयं सिद्धाश्रमोयं, वदनं त्वमेवं आत्मं त्वमेवम ।
 वारन्यरुप पवतं पहितं सदैवं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 सिद्धाश्रमोयं मम प्राण रुपं, सिद्धाश्रमोयं आत्म स्वरुपं ।
 सिद्धाश्रमोयं कारण्य रुपं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 सिद्धाश्रमोयं देवत्वरुपं, सिद्धाश्रमोयं आत्म स्वरुपं ।
 सिद्धाश्रमोयं सिद्धाश्रमोयं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 सिद्धाश्रमोयं सिद्धाश्रमोयं, सिद्धाश्रमोयं सिद्धाश्रमोयं ।
 न शब्दं न वाक्यं न चिन्त्यं न रुपं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 ॐ पूर्णमद: पूर्णमिदं पूर्णात पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवाव शिष्यते ।।  

No comments:

Post a Comment