Pages

Tuesday, October 11

Ten Mahavidya Kavach | श्रीमहा-विधा-कवच

Das Mahavidya Kavach | श्रीमहा-विधा-कवच:

This Ten Mahavidya Stotra/ stavan/Kavach is very important due to its efficacy. Those Sadhak who study this Das Mahavidya Kavach daily, he becomes safe from all the impediments and ailments in his life. Goddess Mahavidyas bless him to make his life full of joy, happiness and totality.

श्रीमहा-विधा-कवच
Das Mahavidyas
विनियोग -

ॐ अस्य श्रीमहा-विधा-कवचस्य श्रीसदा-शिव ॠषि:, उष्णिक छन्द:, श्रीमहा-विधा देवता, सर्व-सिद्धी-प्राप्त्यर्थे पाठे विनियोग: ।

ॠष्यादी न्यास

श्रीसदा-शिव-ॠषये नम: शिरसी, उष्णिक-छन्दसे नम: मुखे, श्रीमहा-विधा-देवतायै नम: ह्रीदी, सर्व-सिद्धी-प्राप्त्यार्थे पाठे विनियोगाय नम: सर्वाङ्गे।

मानस-पुजन

ॐ पृथ्वी-तत्त्वात्मकं गन्धं श्रीमहा-विधा-प्रीत्यर्थे समर्पयामी नम: । ॐ हं आकाश-तत्त्वात्मकं पुष्पं श्रीमहा-विधा-प्रीत्यर्थे समर्पयामी नम:। ॐ यं वायु-तत्त्वात्मकं धुपं श्रीमहा-विधा-प्रीत्यर्थे घ्रापयामी नम: । ॐ रं अग्नी-तत्त्वात्मकं दीपं श्रीमहा-विधा-प्रित्यर्थे दर्शयामी नम: । ॐ वं जल-तत्त्वात्मकं नैवेधं श्रीमहा-विधा-प्रीत्यर्थे निवेदयामी नम: । ॐ सं सर्व-तत्त्वात्मकं ताम्बुलं श्रीमहा-विधा-प्रित्यर्थे निवेदयामी नम:।


श्रीमहा-विधा-कवच

ॐ प्राच्यां रक्षतु मे तारा, काम-रुप-निवासिनी । 
आग्नेयां षोडशी पातु, याम्यां धुमावती स्वयम ।।१।।

नैर्ॠत्यां भैरवी पातु, वारुण्यां भुवनेश्वरी । 
वायव्यां सततं पातु, छिन्नमस्ता महेश्वरी ।।२।।

कौबेर्यां पातु मे देवी, श्रीविधा बगला-मुखी ।
ऐशान्यां पातु मे नित्यं महा-त्रिपुर-सुन्दरी ।।३।।

उर्ध्वं रक्षतु मे विधा, मातङ्गी पिठ-वासिनी ।
सर्वत: पातु मे नित्यं, कामाख्या कालिका स्वयम ।।४।।

ब्रह्म-रुपा-महा-विधा, सर्व-विधा-मयी स्वयम ।
शिर्षे रक्षतु मे दुर्गा, भालं श्रीभव-गेहिनी ।।५।।

त्रिपुरा भ्रु-युगे पातु, शर्वाणी पातु नासिकाम ।
चक्षुषी चण्डिका पातु, श्रीत्रे निल-सरस्वती ।।६।।

मुखं सौम्य-मुखी पातु, ग्रिवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी, जिह्वा-ललन-भीषणा ।।७।।

वाग्-देवी वदनं पातु वक्ष: पातु महेश्वरी ।
बाहु महा-भुजा पातु, करांगुली: सुरेश्वरी ।।८।।

पृष्‍ठत: पातु भिमास्या, कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं, महा-विधा महोदरी ।।९।।

उग्र-तारा महा-देवी, जंघोरु परी-रक्षतु ।
गूदं मुष्कं च मेढुं च, नाभीं च सुर-सुन्दरी ।।१०।।

पदांगुली: सदा पातु, भवानी त्रिदशेश्वरी ।
रक्तं-मांसास्थी-मज्जादिन, पातु देवी शवासना ।।११।।

महा-भयेषु घोरेषु, महा-भय-निवारीणी ।
पातु देवी महा-माया, कामाख्या-पिठ-वासिनी ।।१२।।

भस्माचल-गता दिव्य-सिंहासन-कृताश्रया ।
पातु श्रीकालिका-देवी, सर्वोत्पातेषु सर्वदा ।।१३।।

रक्षा-हिनं तु यत स्थानं, कवचेनापी वर्जितम ।
तत्-सर्व सर्वदा पातु, सर्व-रक्षण-कारीणी ।।१४।।

1 comment:

  1. can you send me complete maha visya stotra on sachdeva.saket@gmail.com. Also aarange audio of possible so that I can understand the pronounsation as well.

    ReplyDelete