।। श्री गुरु चरण कमलेभ्यो नम: ।। ॐ परम तत्वाय नारायणाय गुरुभ्यो नम: ।। ॐ ह्रिं मम प्राण देह रोम प्रतिरोम चैतन्य जाग्रय ह्रीं ॐ नम: || ॐ भुर्भुव: स्व: तत्सवितुर्वरेण्यं भर्गो देवस्य धिमही धियो योन: प्रच्योदयात|| गुरु वाणी: Such thoughts are missing in animals, birds and insects. Even gods and demons do not think thus. This is why humans are said to be the most unique in the universe. But if a human never thinks why he has been created by the Lord, what the goal of his life then he is no better than the animals.

Listen Guru Mantra

adsense

Thursday, August 4

Kundalini Dhyan (Kundalini Naad Brahma)

Kundalini Dhyan Kundalini Naad Brahma:



कुण्डलिनी ध्यान

 पुर्वं सतां वै परीपूर्ण सिन्धुं ज्ञानेवरुपं मपरं वतैव।
 दिर्घो वतां पुर्व मदैव रुपं कुण्डलिनी वै सहितं प्रण्म्यं।।

 प्रणमं परेशं वदनं सहेतं ज्ञानोवदेतं ध्यानं वदेतं।
 तपो परेशां मदैव च रुपं, कुण्डलिनी वै प्रणमं नमामी।।

 गुरुर्वै सतां पुर्व मदैव रुपं प्राणोमनोश्चेतन पुर्व वदेवं।
 आत्मं सतां पुर्व मदैव रुपं कुण्डलिनी वै प्रणमं नमामी।।

 दिव्यो सतां पुर्व मदैव रुपं ज्ञानं च चेत्यम तवतं सदेवं।
 आत्मोर्वतां पुर्व मदैव रुपं कुण्डलिनी वै प्रणमं नमामी।।

 दिर्घोवतां वै सहितं सदैव ज्ञानं च रुपं ब्रह्म स्वरुपं।
 गुरुर्वै सतां च गुरुवं प्रणम्यं कुण्डलिनी वै प्रणमं नमामी।।


No comments:

Post a Comment