।। श्री गुरु चरण कमलेभ्यो नम: ।। ॐ परम तत्वाय नारायणाय गुरुभ्यो नम: ।। ॐ ह्रिं मम प्राण देह रोम प्रतिरोम चैतन्य जाग्रय ह्रीं ॐ नम: || ॐ भुर्भुव: स्व: तत्सवितुर्वरेण्यं भर्गो देवस्य धिमही धियो योन: प्रच्योदयात|| गुरु वाणी: Such thoughts are missing in animals, birds and insects. Even gods and demons do not think thus. This is why humans are said to be the most unique in the universe. But if a human never thinks why he has been created by the Lord, what the goal of his life then he is no better than the animals.

Listen Guru Mantra

adsense

Thursday, August 4

Siddhashram Stawan/ Stotra

The Divine Siddhashram Stotra/Stawan:

Shadgurudev & Mataji
सिद्धाश्रम स्तवन

 सिद्धाश्रमोयं परीपूर्ण रुपं, सिद्धाश्रमोयं दिव्यं वेरण्यम । 
 न देवं न योगं न पुर्व वेरण्यं, सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 दिव्याश्रमोयं सिद्धाश्रमोयं, वदनं त्वमेवं आत्मं त्वमेवम ।
 वारन्यरुप पवतं पहितं सदैवं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 सिद्धाश्रमोयं मम प्राण रुपं, सिद्धाश्रमोयं आत्म स्वरुपं ।
 सिद्धाश्रमोयं कारण्य रुपं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 सिद्धाश्रमोयं देवत्वरुपं, सिद्धाश्रमोयं आत्म स्वरुपं ।
 सिद्धाश्रमोयं सिद्धाश्रमोयं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 सिद्धाश्रमोयं सिद्धाश्रमोयं, सिद्धाश्रमोयं सिद्धाश्रमोयं ।
 न शब्दं न वाक्यं न चिन्त्यं न रुपं; सिद्धाश्रमोयं प्रणम्यं नमामी ।।

 ॐ पूर्णमद: पूर्णमिदं पूर्णात पूर्णमुदच्यते। पूर्णस्य पूर्णमादाय पूर्णमेवाव शिष्यते ।।  

No comments:

Post a Comment